Declension table of ?vaṣat

Deva

MasculineSingularDualPlural
Nominativevaṣan vaṣantau vaṣantaḥ
Vocativevaṣan vaṣantau vaṣantaḥ
Accusativevaṣantam vaṣantau vaṣataḥ
Instrumentalvaṣatā vaṣadbhyām vaṣadbhiḥ
Dativevaṣate vaṣadbhyām vaṣadbhyaḥ
Ablativevaṣataḥ vaṣadbhyām vaṣadbhyaḥ
Genitivevaṣataḥ vaṣatoḥ vaṣatām
Locativevaṣati vaṣatoḥ vaṣatsu

Compound vaṣat -

Adverb -vaṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria