Conjugation tables of kuṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṭāmi kuṭāvaḥ kuṭāmaḥ
Secondkuṭasi kuṭathaḥ kuṭatha
Thirdkuṭati kuṭataḥ kuṭanti


PassiveSingularDualPlural
Firstkuṭye kuṭyāvahe kuṭyāmahe
Secondkuṭyase kuṭyethe kuṭyadhve
Thirdkuṭyate kuṭyete kuṭyante


Imperfect

ActiveSingularDualPlural
Firstakuṭam akuṭāva akuṭāma
Secondakuṭaḥ akuṭatam akuṭata
Thirdakuṭat akuṭatām akuṭan


PassiveSingularDualPlural
Firstakuṭye akuṭyāvahi akuṭyāmahi
Secondakuṭyathāḥ akuṭyethām akuṭyadhvam
Thirdakuṭyata akuṭyetām akuṭyanta


Optative

ActiveSingularDualPlural
Firstkuṭeyam kuṭeva kuṭema
Secondkuṭeḥ kuṭetam kuṭeta
Thirdkuṭet kuṭetām kuṭeyuḥ


PassiveSingularDualPlural
Firstkuṭyeya kuṭyevahi kuṭyemahi
Secondkuṭyethāḥ kuṭyeyāthām kuṭyedhvam
Thirdkuṭyeta kuṭyeyātām kuṭyeran


Imperative

ActiveSingularDualPlural
Firstkuṭāni kuṭāva kuṭāma
Secondkuṭa kuṭatam kuṭata
Thirdkuṭatu kuṭatām kuṭantu


PassiveSingularDualPlural
Firstkuṭyai kuṭyāvahai kuṭyāmahai
Secondkuṭyasva kuṭyethām kuṭyadhvam
Thirdkuṭyatām kuṭyetām kuṭyantām


Future

ActiveSingularDualPlural
Firstkuṭiṣyāmi kuṭiṣyāvaḥ kuṭiṣyāmaḥ
Secondkuṭiṣyasi kuṭiṣyathaḥ kuṭiṣyatha
Thirdkuṭiṣyati kuṭiṣyataḥ kuṭiṣyanti


Conditional

ActiveSingularDualPlural
Firstakuṭiṣyam akuṭiṣyāva akuṭiṣyāma
Secondakuṭiṣyaḥ akuṭiṣyatam akuṭiṣyata
Thirdakuṭiṣyat akuṭiṣyatām akuṭiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstkuṭitāsmi kuṭitāsvaḥ kuṭitāsmaḥ
Secondkuṭitāsi kuṭitāsthaḥ kuṭitāstha
Thirdkuṭitā kuṭitārau kuṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoṭa cukuṭiva cukuṭima
Secondcukoṭitha cukuṭitha cukuṭathuḥ cukuṭa
Thirdcukoṭa cukuṭatuḥ cukuṭuḥ


Aorist

ActiveSingularDualPlural
Firstakuṭiṣam akuṭiṣva akuṭiṣma
Secondakuṭīḥ akuṭiṣṭam akuṭiṣṭa
Thirdakuṭīt akuṭiṣṭām akuṭiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstkuṭyāsam kuṭyāsva kuṭyāsma
Secondkuṭyāḥ kuṭyāstam kuṭyāsta
Thirdkuṭyāt kuṭyāstām kuṭyāsuḥ

Participles

Past Passive Participle
kuṭita m. n. kuṭitā f.

Past Active Participle
kuṭitavat m. n. kuṭitavatī f.

Present Active Participle
kuṭat m. n. kuṭantī f.

Present Passive Participle
kuṭyamāna m. n. kuṭyamānā f.

Future Active Participle
kuṭiṣyat m. n. kuṭiṣyantī f.

Future Passive Participle
kuṭitavya m. n. kuṭitavyā f.

Future Passive Participle
koṭya m. n. koṭyā f.

Future Passive Participle
koṭanīya m. n. koṭanīyā f.

Perfect Active Participle
cukuṭvas m. n. cukuṭuṣī f.

Indeclinable forms

Infinitive
kuṭitum

Absolutive
koṭitvā

Absolutive
kuṭitvā

Absolutive
-kuṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkoṭayāmi koṭayāvaḥ koṭayāmaḥ
Secondkoṭayasi koṭayathaḥ koṭayatha
Thirdkoṭayati koṭayataḥ koṭayanti


MiddleSingularDualPlural
Firstkoṭaye koṭayāvahe koṭayāmahe
Secondkoṭayase koṭayethe koṭayadhve
Thirdkoṭayate koṭayete koṭayante


PassiveSingularDualPlural
Firstkoṭye koṭyāvahe koṭyāmahe
Secondkoṭyase koṭyethe koṭyadhve
Thirdkoṭyate koṭyete koṭyante


Imperfect

ActiveSingularDualPlural
Firstakoṭayam akoṭayāva akoṭayāma
Secondakoṭayaḥ akoṭayatam akoṭayata
Thirdakoṭayat akoṭayatām akoṭayan


MiddleSingularDualPlural
Firstakoṭaye akoṭayāvahi akoṭayāmahi
Secondakoṭayathāḥ akoṭayethām akoṭayadhvam
Thirdakoṭayata akoṭayetām akoṭayanta


PassiveSingularDualPlural
Firstakoṭye akoṭyāvahi akoṭyāmahi
Secondakoṭyathāḥ akoṭyethām akoṭyadhvam
Thirdakoṭyata akoṭyetām akoṭyanta


Optative

ActiveSingularDualPlural
Firstkoṭayeyam koṭayeva koṭayema
Secondkoṭayeḥ koṭayetam koṭayeta
Thirdkoṭayet koṭayetām koṭayeyuḥ


MiddleSingularDualPlural
Firstkoṭayeya koṭayevahi koṭayemahi
Secondkoṭayethāḥ koṭayeyāthām koṭayedhvam
Thirdkoṭayeta koṭayeyātām koṭayeran


PassiveSingularDualPlural
Firstkoṭyeya koṭyevahi koṭyemahi
Secondkoṭyethāḥ koṭyeyāthām koṭyedhvam
Thirdkoṭyeta koṭyeyātām koṭyeran


Imperative

ActiveSingularDualPlural
Firstkoṭayāni koṭayāva koṭayāma
Secondkoṭaya koṭayatam koṭayata
Thirdkoṭayatu koṭayatām koṭayantu


MiddleSingularDualPlural
Firstkoṭayai koṭayāvahai koṭayāmahai
Secondkoṭayasva koṭayethām koṭayadhvam
Thirdkoṭayatām koṭayetām koṭayantām


PassiveSingularDualPlural
Firstkoṭyai koṭyāvahai koṭyāmahai
Secondkoṭyasva koṭyethām koṭyadhvam
Thirdkoṭyatām koṭyetām koṭyantām


Future

ActiveSingularDualPlural
Firstkoṭayiṣyāmi koṭayiṣyāvaḥ koṭayiṣyāmaḥ
Secondkoṭayiṣyasi koṭayiṣyathaḥ koṭayiṣyatha
Thirdkoṭayiṣyati koṭayiṣyataḥ koṭayiṣyanti


MiddleSingularDualPlural
Firstkoṭayiṣye koṭayiṣyāvahe koṭayiṣyāmahe
Secondkoṭayiṣyase koṭayiṣyethe koṭayiṣyadhve
Thirdkoṭayiṣyate koṭayiṣyete koṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkoṭayitāsmi koṭayitāsvaḥ koṭayitāsmaḥ
Secondkoṭayitāsi koṭayitāsthaḥ koṭayitāstha
Thirdkoṭayitā koṭayitārau koṭayitāraḥ

Participles

Past Passive Participle
koṭita m. n. koṭitā f.

Past Active Participle
koṭitavat m. n. koṭitavatī f.

Present Active Participle
koṭayat m. n. koṭayantī f.

Present Middle Participle
koṭayamāna m. n. koṭayamānā f.

Present Passive Participle
koṭyamāna m. n. koṭyamānā f.

Future Active Participle
koṭayiṣyat m. n. koṭayiṣyantī f.

Future Middle Participle
koṭayiṣyamāṇa m. n. koṭayiṣyamāṇā f.

Future Passive Participle
koṭya m. n. koṭyā f.

Future Passive Participle
koṭanīya m. n. koṭanīyā f.

Future Passive Participle
koṭayitavya m. n. koṭayitavyā f.

Indeclinable forms

Infinitive
koṭayitum

Absolutive
koṭayitvā

Absolutive
-koṭya

Periphrastic Perfect
koṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria