Declension table of ?kuṭiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭiṣyan | kuṭiṣyantau | kuṭiṣyantaḥ |
Vocative | kuṭiṣyan | kuṭiṣyantau | kuṭiṣyantaḥ |
Accusative | kuṭiṣyantam | kuṭiṣyantau | kuṭiṣyataḥ |
Instrumental | kuṭiṣyatā | kuṭiṣyadbhyām | kuṭiṣyadbhiḥ |
Dative | kuṭiṣyate | kuṭiṣyadbhyām | kuṭiṣyadbhyaḥ |
Ablative | kuṭiṣyataḥ | kuṭiṣyadbhyām | kuṭiṣyadbhyaḥ |
Genitive | kuṭiṣyataḥ | kuṭiṣyatoḥ | kuṭiṣyatām |
Locative | kuṭiṣyati | kuṭiṣyatoḥ | kuṭiṣyatsu |