Declension table of ?koṭitavat

Deva

NeuterSingularDualPlural
Nominativekoṭitavat koṭitavantī koṭitavatī koṭitavanti
Vocativekoṭitavat koṭitavantī koṭitavatī koṭitavanti
Accusativekoṭitavat koṭitavantī koṭitavatī koṭitavanti
Instrumentalkoṭitavatā koṭitavadbhyām koṭitavadbhiḥ
Dativekoṭitavate koṭitavadbhyām koṭitavadbhyaḥ
Ablativekoṭitavataḥ koṭitavadbhyām koṭitavadbhyaḥ
Genitivekoṭitavataḥ koṭitavatoḥ koṭitavatām
Locativekoṭitavati koṭitavatoḥ koṭitavatsu

Adverb -koṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria