Declension table of ?koṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭitavat | koṭitavantī koṭitavatī | koṭitavanti |
Vocative | koṭitavat | koṭitavantī koṭitavatī | koṭitavanti |
Accusative | koṭitavat | koṭitavantī koṭitavatī | koṭitavanti |
Instrumental | koṭitavatā | koṭitavadbhyām | koṭitavadbhiḥ |
Dative | koṭitavate | koṭitavadbhyām | koṭitavadbhyaḥ |
Ablative | koṭitavataḥ | koṭitavadbhyām | koṭitavadbhyaḥ |
Genitive | koṭitavataḥ | koṭitavatoḥ | koṭitavatām |
Locative | koṭitavati | koṭitavatoḥ | koṭitavatsu |