Declension table of ?koṭanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭanīyam | koṭanīye | koṭanīyāni |
Vocative | koṭanīya | koṭanīye | koṭanīyāni |
Accusative | koṭanīyam | koṭanīye | koṭanīyāni |
Instrumental | koṭanīyena | koṭanīyābhyām | koṭanīyaiḥ |
Dative | koṭanīyāya | koṭanīyābhyām | koṭanīyebhyaḥ |
Ablative | koṭanīyāt | koṭanīyābhyām | koṭanīyebhyaḥ |
Genitive | koṭanīyasya | koṭanīyayoḥ | koṭanīyānām |
Locative | koṭanīye | koṭanīyayoḥ | koṭanīyeṣu |