Declension table of ?koṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭyamānam | koṭyamāne | koṭyamānāni |
Vocative | koṭyamāna | koṭyamāne | koṭyamānāni |
Accusative | koṭyamānam | koṭyamāne | koṭyamānāni |
Instrumental | koṭyamānena | koṭyamānābhyām | koṭyamānaiḥ |
Dative | koṭyamānāya | koṭyamānābhyām | koṭyamānebhyaḥ |
Ablative | koṭyamānāt | koṭyamānābhyām | koṭyamānebhyaḥ |
Genitive | koṭyamānasya | koṭyamānayoḥ | koṭyamānānām |
Locative | koṭyamāne | koṭyamānayoḥ | koṭyamāneṣu |