Declension table of ?kuṭat

Deva

MasculineSingularDualPlural
Nominativekuṭan kuṭantau kuṭantaḥ
Vocativekuṭan kuṭantau kuṭantaḥ
Accusativekuṭantam kuṭantau kuṭataḥ
Instrumentalkuṭatā kuṭadbhyām kuṭadbhiḥ
Dativekuṭate kuṭadbhyām kuṭadbhyaḥ
Ablativekuṭataḥ kuṭadbhyām kuṭadbhyaḥ
Genitivekuṭataḥ kuṭatoḥ kuṭatām
Locativekuṭati kuṭatoḥ kuṭatsu

Compound kuṭat -

Adverb -kuṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria