Declension table of ?koṭayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭayiṣyamāṇā | koṭayiṣyamāṇe | koṭayiṣyamāṇāḥ |
Vocative | koṭayiṣyamāṇe | koṭayiṣyamāṇe | koṭayiṣyamāṇāḥ |
Accusative | koṭayiṣyamāṇām | koṭayiṣyamāṇe | koṭayiṣyamāṇāḥ |
Instrumental | koṭayiṣyamāṇayā | koṭayiṣyamāṇābhyām | koṭayiṣyamāṇābhiḥ |
Dative | koṭayiṣyamāṇāyai | koṭayiṣyamāṇābhyām | koṭayiṣyamāṇābhyaḥ |
Ablative | koṭayiṣyamāṇāyāḥ | koṭayiṣyamāṇābhyām | koṭayiṣyamāṇābhyaḥ |
Genitive | koṭayiṣyamāṇāyāḥ | koṭayiṣyamāṇayoḥ | koṭayiṣyamāṇānām |
Locative | koṭayiṣyamāṇāyām | koṭayiṣyamāṇayoḥ | koṭayiṣyamāṇāsu |