Declension table of ?koṭayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭayitavyā | koṭayitavye | koṭayitavyāḥ |
Vocative | koṭayitavye | koṭayitavye | koṭayitavyāḥ |
Accusative | koṭayitavyām | koṭayitavye | koṭayitavyāḥ |
Instrumental | koṭayitavyayā | koṭayitavyābhyām | koṭayitavyābhiḥ |
Dative | koṭayitavyāyai | koṭayitavyābhyām | koṭayitavyābhyaḥ |
Ablative | koṭayitavyāyāḥ | koṭayitavyābhyām | koṭayitavyābhyaḥ |
Genitive | koṭayitavyāyāḥ | koṭayitavyayoḥ | koṭayitavyānām |
Locative | koṭayitavyāyām | koṭayitavyayoḥ | koṭayitavyāsu |