Declension table of ?kuṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṭiṣyantī kuṭiṣyantyau kuṭiṣyantyaḥ
Vocativekuṭiṣyanti kuṭiṣyantyau kuṭiṣyantyaḥ
Accusativekuṭiṣyantīm kuṭiṣyantyau kuṭiṣyantīḥ
Instrumentalkuṭiṣyantyā kuṭiṣyantībhyām kuṭiṣyantībhiḥ
Dativekuṭiṣyantyai kuṭiṣyantībhyām kuṭiṣyantībhyaḥ
Ablativekuṭiṣyantyāḥ kuṭiṣyantībhyām kuṭiṣyantībhyaḥ
Genitivekuṭiṣyantyāḥ kuṭiṣyantyoḥ kuṭiṣyantīnām
Locativekuṭiṣyantyām kuṭiṣyantyoḥ kuṭiṣyantīṣu

Compound kuṭiṣyanti - kuṭiṣyantī -

Adverb -kuṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria