Declension table of ?kuṭiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭiṣyantī | kuṭiṣyantyau | kuṭiṣyantyaḥ |
Vocative | kuṭiṣyanti | kuṭiṣyantyau | kuṭiṣyantyaḥ |
Accusative | kuṭiṣyantīm | kuṭiṣyantyau | kuṭiṣyantīḥ |
Instrumental | kuṭiṣyantyā | kuṭiṣyantībhyām | kuṭiṣyantībhiḥ |
Dative | kuṭiṣyantyai | kuṭiṣyantībhyām | kuṭiṣyantībhyaḥ |
Ablative | kuṭiṣyantyāḥ | kuṭiṣyantībhyām | kuṭiṣyantībhyaḥ |
Genitive | kuṭiṣyantyāḥ | kuṭiṣyantyoḥ | kuṭiṣyantīnām |
Locative | kuṭiṣyantyām | kuṭiṣyantyoḥ | kuṭiṣyantīṣu |