Declension table of ?kuṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭitavat | kuṭitavantī kuṭitavatī | kuṭitavanti |
Vocative | kuṭitavat | kuṭitavantī kuṭitavatī | kuṭitavanti |
Accusative | kuṭitavat | kuṭitavantī kuṭitavatī | kuṭitavanti |
Instrumental | kuṭitavatā | kuṭitavadbhyām | kuṭitavadbhiḥ |
Dative | kuṭitavate | kuṭitavadbhyām | kuṭitavadbhyaḥ |
Ablative | kuṭitavataḥ | kuṭitavadbhyām | kuṭitavadbhyaḥ |
Genitive | kuṭitavataḥ | kuṭitavatoḥ | kuṭitavatām |
Locative | kuṭitavati | kuṭitavatoḥ | kuṭitavatsu |