Declension table of ?cukuṭuṣī

Deva

FeminineSingularDualPlural
Nominativecukuṭuṣī cukuṭuṣyau cukuṭuṣyaḥ
Vocativecukuṭuṣi cukuṭuṣyau cukuṭuṣyaḥ
Accusativecukuṭuṣīm cukuṭuṣyau cukuṭuṣīḥ
Instrumentalcukuṭuṣyā cukuṭuṣībhyām cukuṭuṣībhiḥ
Dativecukuṭuṣyai cukuṭuṣībhyām cukuṭuṣībhyaḥ
Ablativecukuṭuṣyāḥ cukuṭuṣībhyām cukuṭuṣībhyaḥ
Genitivecukuṭuṣyāḥ cukuṭuṣyoḥ cukuṭuṣīṇām
Locativecukuṭuṣyām cukuṭuṣyoḥ cukuṭuṣīṣu

Compound cukuṭuṣi - cukuṭuṣī -

Adverb -cukuṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria