Declension table of ?koṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭitaḥ | koṭitau | koṭitāḥ |
Vocative | koṭita | koṭitau | koṭitāḥ |
Accusative | koṭitam | koṭitau | koṭitān |
Instrumental | koṭitena | koṭitābhyām | koṭitaiḥ koṭitebhiḥ |
Dative | koṭitāya | koṭitābhyām | koṭitebhyaḥ |
Ablative | koṭitāt | koṭitābhyām | koṭitebhyaḥ |
Genitive | koṭitasya | koṭitayoḥ | koṭitānām |
Locative | koṭite | koṭitayoḥ | koṭiteṣu |