Declension table of ?koṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekoṭayiṣyamāṇaḥ koṭayiṣyamāṇau koṭayiṣyamāṇāḥ
Vocativekoṭayiṣyamāṇa koṭayiṣyamāṇau koṭayiṣyamāṇāḥ
Accusativekoṭayiṣyamāṇam koṭayiṣyamāṇau koṭayiṣyamāṇān
Instrumentalkoṭayiṣyamāṇena koṭayiṣyamāṇābhyām koṭayiṣyamāṇaiḥ koṭayiṣyamāṇebhiḥ
Dativekoṭayiṣyamāṇāya koṭayiṣyamāṇābhyām koṭayiṣyamāṇebhyaḥ
Ablativekoṭayiṣyamāṇāt koṭayiṣyamāṇābhyām koṭayiṣyamāṇebhyaḥ
Genitivekoṭayiṣyamāṇasya koṭayiṣyamāṇayoḥ koṭayiṣyamāṇānām
Locativekoṭayiṣyamāṇe koṭayiṣyamāṇayoḥ koṭayiṣyamāṇeṣu

Compound koṭayiṣyamāṇa -

Adverb -koṭayiṣyamāṇam -koṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria