Declension table of ?koṭayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭayiṣyantī | koṭayiṣyantyau | koṭayiṣyantyaḥ |
Vocative | koṭayiṣyanti | koṭayiṣyantyau | koṭayiṣyantyaḥ |
Accusative | koṭayiṣyantīm | koṭayiṣyantyau | koṭayiṣyantīḥ |
Instrumental | koṭayiṣyantyā | koṭayiṣyantībhyām | koṭayiṣyantībhiḥ |
Dative | koṭayiṣyantyai | koṭayiṣyantībhyām | koṭayiṣyantībhyaḥ |
Ablative | koṭayiṣyantyāḥ | koṭayiṣyantībhyām | koṭayiṣyantībhyaḥ |
Genitive | koṭayiṣyantyāḥ | koṭayiṣyantyoḥ | koṭayiṣyantīnām |
Locative | koṭayiṣyantyām | koṭayiṣyantyoḥ | koṭayiṣyantīṣu |