Declension table of ?cukuṭvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuṭvat | cukuṭuṣī | cukuṭvāṃsi |
Vocative | cukuṭvat | cukuṭuṣī | cukuṭvāṃsi |
Accusative | cukuṭvat | cukuṭuṣī | cukuṭvāṃsi |
Instrumental | cukuṭuṣā | cukuṭvadbhyām | cukuṭvadbhiḥ |
Dative | cukuṭuṣe | cukuṭvadbhyām | cukuṭvadbhyaḥ |
Ablative | cukuṭuṣaḥ | cukuṭvadbhyām | cukuṭvadbhyaḥ |
Genitive | cukuṭuṣaḥ | cukuṭuṣoḥ | cukuṭuṣām |
Locative | cukuṭuṣi | cukuṭuṣoḥ | cukuṭvatsu |