Declension table of ?kuṭitavya

Deva

MasculineSingularDualPlural
Nominativekuṭitavyaḥ kuṭitavyau kuṭitavyāḥ
Vocativekuṭitavya kuṭitavyau kuṭitavyāḥ
Accusativekuṭitavyam kuṭitavyau kuṭitavyān
Instrumentalkuṭitavyena kuṭitavyābhyām kuṭitavyaiḥ kuṭitavyebhiḥ
Dativekuṭitavyāya kuṭitavyābhyām kuṭitavyebhyaḥ
Ablativekuṭitavyāt kuṭitavyābhyām kuṭitavyebhyaḥ
Genitivekuṭitavyasya kuṭitavyayoḥ kuṭitavyānām
Locativekuṭitavye kuṭitavyayoḥ kuṭitavyeṣu

Compound kuṭitavya -

Adverb -kuṭitavyam -kuṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria