Declension table of ?kuṭitavatī

Deva

FeminineSingularDualPlural
Nominativekuṭitavatī kuṭitavatyau kuṭitavatyaḥ
Vocativekuṭitavati kuṭitavatyau kuṭitavatyaḥ
Accusativekuṭitavatīm kuṭitavatyau kuṭitavatīḥ
Instrumentalkuṭitavatyā kuṭitavatībhyām kuṭitavatībhiḥ
Dativekuṭitavatyai kuṭitavatībhyām kuṭitavatībhyaḥ
Ablativekuṭitavatyāḥ kuṭitavatībhyām kuṭitavatībhyaḥ
Genitivekuṭitavatyāḥ kuṭitavatyoḥ kuṭitavatīnām
Locativekuṭitavatyām kuṭitavatyoḥ kuṭitavatīṣu

Compound kuṭitavati - kuṭitavatī -

Adverb -kuṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria