Declension table of ?koṭanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭanīyā | koṭanīye | koṭanīyāḥ |
Vocative | koṭanīye | koṭanīye | koṭanīyāḥ |
Accusative | koṭanīyām | koṭanīye | koṭanīyāḥ |
Instrumental | koṭanīyayā | koṭanīyābhyām | koṭanīyābhiḥ |
Dative | koṭanīyāyai | koṭanīyābhyām | koṭanīyābhyaḥ |
Ablative | koṭanīyāyāḥ | koṭanīyābhyām | koṭanīyābhyaḥ |
Genitive | koṭanīyāyāḥ | koṭanīyayoḥ | koṭanīyānām |
Locative | koṭanīyāyām | koṭanīyayoḥ | koṭanīyāsu |