Declension table of ?koṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭitavān | koṭitavantau | koṭitavantaḥ |
Vocative | koṭitavan | koṭitavantau | koṭitavantaḥ |
Accusative | koṭitavantam | koṭitavantau | koṭitavataḥ |
Instrumental | koṭitavatā | koṭitavadbhyām | koṭitavadbhiḥ |
Dative | koṭitavate | koṭitavadbhyām | koṭitavadbhyaḥ |
Ablative | koṭitavataḥ | koṭitavadbhyām | koṭitavadbhyaḥ |
Genitive | koṭitavataḥ | koṭitavatoḥ | koṭitavatām |
Locative | koṭitavati | koṭitavatoḥ | koṭitavatsu |