Declension table of kuṭita

Deva

NeuterSingularDualPlural
Nominativekuṭitam kuṭite kuṭitāni
Vocativekuṭita kuṭite kuṭitāni
Accusativekuṭitam kuṭite kuṭitāni
Instrumentalkuṭitena kuṭitābhyām kuṭitaiḥ
Dativekuṭitāya kuṭitābhyām kuṭitebhyaḥ
Ablativekuṭitāt kuṭitābhyām kuṭitebhyaḥ
Genitivekuṭitasya kuṭitayoḥ kuṭitānām
Locativekuṭite kuṭitayoḥ kuṭiteṣu

Compound kuṭita -

Adverb -kuṭitam -kuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria