Declension table of ?kuṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭyamānam | kuṭyamāne | kuṭyamānāni |
Vocative | kuṭyamāna | kuṭyamāne | kuṭyamānāni |
Accusative | kuṭyamānam | kuṭyamāne | kuṭyamānāni |
Instrumental | kuṭyamānena | kuṭyamānābhyām | kuṭyamānaiḥ |
Dative | kuṭyamānāya | kuṭyamānābhyām | kuṭyamānebhyaḥ |
Ablative | kuṭyamānāt | kuṭyamānābhyām | kuṭyamānebhyaḥ |
Genitive | kuṭyamānasya | kuṭyamānayoḥ | kuṭyamānānām |
Locative | kuṭyamāne | kuṭyamānayoḥ | kuṭyamāneṣu |