Declension table of ?koṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭitavatī | koṭitavatyau | koṭitavatyaḥ |
Vocative | koṭitavati | koṭitavatyau | koṭitavatyaḥ |
Accusative | koṭitavatīm | koṭitavatyau | koṭitavatīḥ |
Instrumental | koṭitavatyā | koṭitavatībhyām | koṭitavatībhiḥ |
Dative | koṭitavatyai | koṭitavatībhyām | koṭitavatībhyaḥ |
Ablative | koṭitavatyāḥ | koṭitavatībhyām | koṭitavatībhyaḥ |
Genitive | koṭitavatyāḥ | koṭitavatyoḥ | koṭitavatīnām |
Locative | koṭitavatyām | koṭitavatyoḥ | koṭitavatīṣu |