Declension table of ?koṭayitavya

Deva

NeuterSingularDualPlural
Nominativekoṭayitavyam koṭayitavye koṭayitavyāni
Vocativekoṭayitavya koṭayitavye koṭayitavyāni
Accusativekoṭayitavyam koṭayitavye koṭayitavyāni
Instrumentalkoṭayitavyena koṭayitavyābhyām koṭayitavyaiḥ
Dativekoṭayitavyāya koṭayitavyābhyām koṭayitavyebhyaḥ
Ablativekoṭayitavyāt koṭayitavyābhyām koṭayitavyebhyaḥ
Genitivekoṭayitavyasya koṭayitavyayoḥ koṭayitavyānām
Locativekoṭayitavye koṭayitavyayoḥ koṭayitavyeṣu

Compound koṭayitavya -

Adverb -koṭayitavyam -koṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria