Declension table of ?koṭayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭayantī | koṭayantyau | koṭayantyaḥ |
Vocative | koṭayanti | koṭayantyau | koṭayantyaḥ |
Accusative | koṭayantīm | koṭayantyau | koṭayantīḥ |
Instrumental | koṭayantyā | koṭayantībhyām | koṭayantībhiḥ |
Dative | koṭayantyai | koṭayantībhyām | koṭayantībhyaḥ |
Ablative | koṭayantyāḥ | koṭayantībhyām | koṭayantībhyaḥ |
Genitive | koṭayantyāḥ | koṭayantyoḥ | koṭayantīnām |
Locative | koṭayantyām | koṭayantyoḥ | koṭayantīṣu |