Declension table of ?koṭayantī

Deva

FeminineSingularDualPlural
Nominativekoṭayantī koṭayantyau koṭayantyaḥ
Vocativekoṭayanti koṭayantyau koṭayantyaḥ
Accusativekoṭayantīm koṭayantyau koṭayantīḥ
Instrumentalkoṭayantyā koṭayantībhyām koṭayantībhiḥ
Dativekoṭayantyai koṭayantībhyām koṭayantībhyaḥ
Ablativekoṭayantyāḥ koṭayantībhyām koṭayantībhyaḥ
Genitivekoṭayantyāḥ koṭayantyoḥ koṭayantīnām
Locativekoṭayantyām koṭayantyoḥ koṭayantīṣu

Compound koṭayanti - koṭayantī -

Adverb -koṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria