Declension table of ?kuṭitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭitavyam | kuṭitavye | kuṭitavyāni |
Vocative | kuṭitavya | kuṭitavye | kuṭitavyāni |
Accusative | kuṭitavyam | kuṭitavye | kuṭitavyāni |
Instrumental | kuṭitavyena | kuṭitavyābhyām | kuṭitavyaiḥ |
Dative | kuṭitavyāya | kuṭitavyābhyām | kuṭitavyebhyaḥ |
Ablative | kuṭitavyāt | kuṭitavyābhyām | kuṭitavyebhyaḥ |
Genitive | kuṭitavyasya | kuṭitavyayoḥ | kuṭitavyānām |
Locative | kuṭitavye | kuṭitavyayoḥ | kuṭitavyeṣu |