Declension table of ?koṭanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṭanīyaḥ | koṭanīyau | koṭanīyāḥ |
Vocative | koṭanīya | koṭanīyau | koṭanīyāḥ |
Accusative | koṭanīyam | koṭanīyau | koṭanīyān |
Instrumental | koṭanīyena | koṭanīyābhyām | koṭanīyaiḥ koṭanīyebhiḥ |
Dative | koṭanīyāya | koṭanīyābhyām | koṭanīyebhyaḥ |
Ablative | koṭanīyāt | koṭanīyābhyām | koṭanīyebhyaḥ |
Genitive | koṭanīyasya | koṭanīyayoḥ | koṭanīyānām |
Locative | koṭanīye | koṭanīyayoḥ | koṭanīyeṣu |