Declension table of ?kuṭiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭiṣyat | kuṭiṣyantī kuṭiṣyatī | kuṭiṣyanti |
Vocative | kuṭiṣyat | kuṭiṣyantī kuṭiṣyatī | kuṭiṣyanti |
Accusative | kuṭiṣyat | kuṭiṣyantī kuṭiṣyatī | kuṭiṣyanti |
Instrumental | kuṭiṣyatā | kuṭiṣyadbhyām | kuṭiṣyadbhiḥ |
Dative | kuṭiṣyate | kuṭiṣyadbhyām | kuṭiṣyadbhyaḥ |
Ablative | kuṭiṣyataḥ | kuṭiṣyadbhyām | kuṭiṣyadbhyaḥ |
Genitive | kuṭiṣyataḥ | kuṭiṣyatoḥ | kuṭiṣyatām |
Locative | kuṭiṣyati | kuṭiṣyatoḥ | kuṭiṣyatsu |