Declension table of ?kuṭitavat

Deva

MasculineSingularDualPlural
Nominativekuṭitavān kuṭitavantau kuṭitavantaḥ
Vocativekuṭitavan kuṭitavantau kuṭitavantaḥ
Accusativekuṭitavantam kuṭitavantau kuṭitavataḥ
Instrumentalkuṭitavatā kuṭitavadbhyām kuṭitavadbhiḥ
Dativekuṭitavate kuṭitavadbhyām kuṭitavadbhyaḥ
Ablativekuṭitavataḥ kuṭitavadbhyām kuṭitavadbhyaḥ
Genitivekuṭitavataḥ kuṭitavatoḥ kuṭitavatām
Locativekuṭitavati kuṭitavatoḥ kuṭitavatsu

Compound kuṭitavat -

Adverb -kuṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria