Declension table of ?kuṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭitavān | kuṭitavantau | kuṭitavantaḥ |
Vocative | kuṭitavan | kuṭitavantau | kuṭitavantaḥ |
Accusative | kuṭitavantam | kuṭitavantau | kuṭitavataḥ |
Instrumental | kuṭitavatā | kuṭitavadbhyām | kuṭitavadbhiḥ |
Dative | kuṭitavate | kuṭitavadbhyām | kuṭitavadbhyaḥ |
Ablative | kuṭitavataḥ | kuṭitavadbhyām | kuṭitavadbhyaḥ |
Genitive | kuṭitavataḥ | kuṭitavatoḥ | kuṭitavatām |
Locative | kuṭitavati | kuṭitavatoḥ | kuṭitavatsu |