Conjugation tables of ?vaṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vaṣāmi
vaṣāvaḥ
vaṣāmaḥ
Second
vaṣasi
vaṣathaḥ
vaṣatha
Third
vaṣati
vaṣataḥ
vaṣanti
Middle
Singular
Dual
Plural
First
vaṣe
vaṣāvahe
vaṣāmahe
Second
vaṣase
vaṣethe
vaṣadhve
Third
vaṣate
vaṣete
vaṣante
Passive
Singular
Dual
Plural
First
vaṣye
vaṣyāvahe
vaṣyāmahe
Second
vaṣyase
vaṣyethe
vaṣyadhve
Third
vaṣyate
vaṣyete
vaṣyante
Imperfect
Active
Singular
Dual
Plural
First
avaṣam
avaṣāva
avaṣāma
Second
avaṣaḥ
avaṣatam
avaṣata
Third
avaṣat
avaṣatām
avaṣan
Middle
Singular
Dual
Plural
First
avaṣe
avaṣāvahi
avaṣāmahi
Second
avaṣathāḥ
avaṣethām
avaṣadhvam
Third
avaṣata
avaṣetām
avaṣanta
Passive
Singular
Dual
Plural
First
avaṣye
avaṣyāvahi
avaṣyāmahi
Second
avaṣyathāḥ
avaṣyethām
avaṣyadhvam
Third
avaṣyata
avaṣyetām
avaṣyanta
Optative
Active
Singular
Dual
Plural
First
vaṣeyam
vaṣeva
vaṣema
Second
vaṣeḥ
vaṣetam
vaṣeta
Third
vaṣet
vaṣetām
vaṣeyuḥ
Middle
Singular
Dual
Plural
First
vaṣeya
vaṣevahi
vaṣemahi
Second
vaṣethāḥ
vaṣeyāthām
vaṣedhvam
Third
vaṣeta
vaṣeyātām
vaṣeran
Passive
Singular
Dual
Plural
First
vaṣyeya
vaṣyevahi
vaṣyemahi
Second
vaṣyethāḥ
vaṣyeyāthām
vaṣyedhvam
Third
vaṣyeta
vaṣyeyātām
vaṣyeran
Imperative
Active
Singular
Dual
Plural
First
vaṣāṇi
vaṣāva
vaṣāma
Second
vaṣa
vaṣatam
vaṣata
Third
vaṣatu
vaṣatām
vaṣantu
Middle
Singular
Dual
Plural
First
vaṣai
vaṣāvahai
vaṣāmahai
Second
vaṣasva
vaṣethām
vaṣadhvam
Third
vaṣatām
vaṣetām
vaṣantām
Passive
Singular
Dual
Plural
First
vaṣyai
vaṣyāvahai
vaṣyāmahai
Second
vaṣyasva
vaṣyethām
vaṣyadhvam
Third
vaṣyatām
vaṣyetām
vaṣyantām
Future
Active
Singular
Dual
Plural
First
vaṣiṣyāmi
vaṣiṣyāvaḥ
vaṣiṣyāmaḥ
Second
vaṣiṣyasi
vaṣiṣyathaḥ
vaṣiṣyatha
Third
vaṣiṣyati
vaṣiṣyataḥ
vaṣiṣyanti
Middle
Singular
Dual
Plural
First
vaṣiṣye
vaṣiṣyāvahe
vaṣiṣyāmahe
Second
vaṣiṣyase
vaṣiṣyethe
vaṣiṣyadhve
Third
vaṣiṣyate
vaṣiṣyete
vaṣiṣyante
Future2
Active
Singular
Dual
Plural
First
vaṣitāsmi
vaṣitāsvaḥ
vaṣitāsmaḥ
Second
vaṣitāsi
vaṣitāsthaḥ
vaṣitāstha
Third
vaṣitā
vaṣitārau
vaṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vavāṣa
vavaṣa
veṣiva
veṣima
Second
veṣitha
vavaṣṭha
veṣathuḥ
veṣa
Third
vavāṣa
veṣatuḥ
veṣuḥ
Middle
Singular
Dual
Plural
First
veṣe
veṣivahe
veṣimahe
Second
veṣiṣe
veṣāthe
veṣidhve
Third
veṣe
veṣāte
veṣire
Benedictive
Active
Singular
Dual
Plural
First
vaṣyāsam
vaṣyāsva
vaṣyāsma
Second
vaṣyāḥ
vaṣyāstam
vaṣyāsta
Third
vaṣyāt
vaṣyāstām
vaṣyāsuḥ
Participles
Past Passive Participle
vaṣṭa
m.
n.
vaṣṭā
f.
Past Active Participle
vaṣṭavat
m.
n.
vaṣṭavatī
f.
Present Active Participle
vaṣat
m.
n.
vaṣantī
f.
Present Middle Participle
vaṣamāṇa
m.
n.
vaṣamāṇā
f.
Present Passive Participle
vaṣyamāṇa
m.
n.
vaṣyamāṇā
f.
Future Active Participle
vaṣiṣyat
m.
n.
vaṣiṣyantī
f.
Future Middle Participle
vaṣiṣyamāṇa
m.
n.
vaṣiṣyamāṇā
f.
Future Passive Participle
vaṣitavya
m.
n.
vaṣitavyā
f.
Future Passive Participle
vāṣya
m.
n.
vāṣyā
f.
Future Passive Participle
vaṣaṇīya
m.
n.
vaṣaṇīyā
f.
Perfect Active Participle
veṣivas
m.
n.
veṣuṣī
f.
Perfect Middle Participle
veṣāṇa
m.
n.
veṣāṇā
f.
Indeclinable forms
Infinitive
vaṣitum
Absolutive
vaṣṭvā
Absolutive
-vaṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024