Conjugation tables of vṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvarṣāmi varṣāvaḥ varṣāmaḥ
Secondvarṣasi varṣathaḥ varṣatha
Thirdvarṣati varṣataḥ varṣanti


PassiveSingularDualPlural
Firstvṛṣye vṛṣyāvahe vṛṣyāmahe
Secondvṛṣyase vṛṣyethe vṛṣyadhve
Thirdvṛṣyate vṛṣyete vṛṣyante


Imperfect

ActiveSingularDualPlural
Firstavarṣam avarṣāva avarṣāma
Secondavarṣaḥ avarṣatam avarṣata
Thirdavarṣat avarṣatām avarṣan


PassiveSingularDualPlural
Firstavṛṣye avṛṣyāvahi avṛṣyāmahi
Secondavṛṣyathāḥ avṛṣyethām avṛṣyadhvam
Thirdavṛṣyata avṛṣyetām avṛṣyanta


Optative

ActiveSingularDualPlural
Firstvarṣeyam varṣeva varṣema
Secondvarṣeḥ varṣetam varṣeta
Thirdvarṣet varṣetām varṣeyuḥ


PassiveSingularDualPlural
Firstvṛṣyeya vṛṣyevahi vṛṣyemahi
Secondvṛṣyethāḥ vṛṣyeyāthām vṛṣyedhvam
Thirdvṛṣyeta vṛṣyeyātām vṛṣyeran


Imperative

ActiveSingularDualPlural
Firstvarṣāṇi varṣāva varṣāma
Secondvarṣa varṣatam varṣata
Thirdvarṣatu varṣatām varṣantu


PassiveSingularDualPlural
Firstvṛṣyai vṛṣyāvahai vṛṣyāmahai
Secondvṛṣyasva vṛṣyethām vṛṣyadhvam
Thirdvṛṣyatām vṛṣyetām vṛṣyantām


Future

ActiveSingularDualPlural
Firstvarṣiṣyāmi varṣiṣyāvaḥ varṣiṣyāmaḥ
Secondvarṣiṣyasi varṣiṣyathaḥ varṣiṣyatha
Thirdvarṣiṣyati varṣiṣyataḥ varṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvarṣitāsmi varṣitāsvaḥ varṣitāsmaḥ
Secondvarṣitāsi varṣitāsthaḥ varṣitāstha
Thirdvarṣitā varṣitārau varṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarṣa vavṛṣiva vavṛṣima
Secondvavarṣitha vavṛṣathuḥ vavṛṣa
Thirdvavarṣa vavṛṣatuḥ vavṛṣuḥ


Benedictive

ActiveSingularDualPlural
Firstvṛṣyāsam vṛṣyāsva vṛṣyāsma
Secondvṛṣyāḥ vṛṣyāstam vṛṣyāsta
Thirdvṛṣyāt vṛṣyāstām vṛṣyāsuḥ

Participles

Past Passive Participle
vṛṣṭa m. n. vṛṣṭā f.

Past Active Participle
vṛṣṭavat m. n. vṛṣṭavatī f.

Present Active Participle
varṣat m. n. varṣantī f.

Present Passive Participle
vṛṣyamāṇa m. n. vṛṣyamāṇā f.

Future Active Participle
varṣiṣyat m. n. varṣiṣyantī f.

Future Passive Participle
varṣitavya m. n. varṣitavyā f.

Future Passive Participle
vṛṣya m. n. vṛṣyā f.

Future Passive Participle
varṣaṇīya m. n. varṣaṇīyā f.

Future Passive Participle
varṣya m. n. varṣyā f.

Perfect Active Participle
vavṛṣvas m. n. vavṛṣuṣī f.

Indeclinable forms

Infinitive
varṣitum

Absolutive
vṛṣṭvā

Absolutive
varṣitvā

Absolutive
-vṛṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvarṣayāmi varṣayāvaḥ varṣayāmaḥ
Secondvarṣayasi varṣayathaḥ varṣayatha
Thirdvarṣayati varṣayataḥ varṣayanti


MiddleSingularDualPlural
Firstvarṣaye varṣayāvahe varṣayāmahe
Secondvarṣayase varṣayethe varṣayadhve
Thirdvarṣayate varṣayete varṣayante


PassiveSingularDualPlural
Firstvarṣye varṣyāvahe varṣyāmahe
Secondvarṣyase varṣyethe varṣyadhve
Thirdvarṣyate varṣyete varṣyante


Imperfect

ActiveSingularDualPlural
Firstavarṣayam avarṣayāva avarṣayāma
Secondavarṣayaḥ avarṣayatam avarṣayata
Thirdavarṣayat avarṣayatām avarṣayan


MiddleSingularDualPlural
Firstavarṣaye avarṣayāvahi avarṣayāmahi
Secondavarṣayathāḥ avarṣayethām avarṣayadhvam
Thirdavarṣayata avarṣayetām avarṣayanta


PassiveSingularDualPlural
Firstavarṣye avarṣyāvahi avarṣyāmahi
Secondavarṣyathāḥ avarṣyethām avarṣyadhvam
Thirdavarṣyata avarṣyetām avarṣyanta


Optative

ActiveSingularDualPlural
Firstvarṣayeyam varṣayeva varṣayema
Secondvarṣayeḥ varṣayetam varṣayeta
Thirdvarṣayet varṣayetām varṣayeyuḥ


MiddleSingularDualPlural
Firstvarṣayeya varṣayevahi varṣayemahi
Secondvarṣayethāḥ varṣayeyāthām varṣayedhvam
Thirdvarṣayeta varṣayeyātām varṣayeran


PassiveSingularDualPlural
Firstvarṣyeya varṣyevahi varṣyemahi
Secondvarṣyethāḥ varṣyeyāthām varṣyedhvam
Thirdvarṣyeta varṣyeyātām varṣyeran


Imperative

ActiveSingularDualPlural
Firstvarṣayāṇi varṣayāva varṣayāma
Secondvarṣaya varṣayatam varṣayata
Thirdvarṣayatu varṣayatām varṣayantu


MiddleSingularDualPlural
Firstvarṣayai varṣayāvahai varṣayāmahai
Secondvarṣayasva varṣayethām varṣayadhvam
Thirdvarṣayatām varṣayetām varṣayantām


PassiveSingularDualPlural
Firstvarṣyai varṣyāvahai varṣyāmahai
Secondvarṣyasva varṣyethām varṣyadhvam
Thirdvarṣyatām varṣyetām varṣyantām


Future

ActiveSingularDualPlural
Firstvarṣayiṣyāmi varṣayiṣyāvaḥ varṣayiṣyāmaḥ
Secondvarṣayiṣyasi varṣayiṣyathaḥ varṣayiṣyatha
Thirdvarṣayiṣyati varṣayiṣyataḥ varṣayiṣyanti


MiddleSingularDualPlural
Firstvarṣayiṣye varṣayiṣyāvahe varṣayiṣyāmahe
Secondvarṣayiṣyase varṣayiṣyethe varṣayiṣyadhve
Thirdvarṣayiṣyate varṣayiṣyete varṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarṣayitāsmi varṣayitāsvaḥ varṣayitāsmaḥ
Secondvarṣayitāsi varṣayitāsthaḥ varṣayitāstha
Thirdvarṣayitā varṣayitārau varṣayitāraḥ

Participles

Past Passive Participle
varṣita m. n. varṣitā f.

Past Active Participle
varṣitavat m. n. varṣitavatī f.

Present Active Participle
varṣayat m. n. varṣayantī f.

Present Middle Participle
varṣayamāṇa m. n. varṣayamāṇā f.

Present Passive Participle
varṣyamāṇa m. n. varṣyamāṇā f.

Future Active Participle
varṣayiṣyat m. n. varṣayiṣyantī f.

Future Middle Participle
varṣayiṣyamāṇa m. n. varṣayiṣyamāṇā f.

Future Passive Participle
varṣya m. n. varṣyā f.

Future Passive Participle
varṣaṇīya m. n. varṣaṇīyā f.

Future Passive Participle
varṣayitavya m. n. varṣayitavyā f.

Indeclinable forms

Infinitive
varṣayitum

Absolutive
varṣayitvā

Absolutive
-varṣya

Periphrastic Perfect
varṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria