Declension table of ?varṣiṣyat

Deva

MasculineSingularDualPlural
Nominativevarṣiṣyan varṣiṣyantau varṣiṣyantaḥ
Vocativevarṣiṣyan varṣiṣyantau varṣiṣyantaḥ
Accusativevarṣiṣyantam varṣiṣyantau varṣiṣyataḥ
Instrumentalvarṣiṣyatā varṣiṣyadbhyām varṣiṣyadbhiḥ
Dativevarṣiṣyate varṣiṣyadbhyām varṣiṣyadbhyaḥ
Ablativevarṣiṣyataḥ varṣiṣyadbhyām varṣiṣyadbhyaḥ
Genitivevarṣiṣyataḥ varṣiṣyatoḥ varṣiṣyatām
Locativevarṣiṣyati varṣiṣyatoḥ varṣiṣyatsu

Compound varṣiṣyat -

Adverb -varṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria