Declension table of ?varṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarṣyamāṇaḥ varṣyamāṇau varṣyamāṇāḥ
Vocativevarṣyamāṇa varṣyamāṇau varṣyamāṇāḥ
Accusativevarṣyamāṇam varṣyamāṇau varṣyamāṇān
Instrumentalvarṣyamāṇena varṣyamāṇābhyām varṣyamāṇaiḥ varṣyamāṇebhiḥ
Dativevarṣyamāṇāya varṣyamāṇābhyām varṣyamāṇebhyaḥ
Ablativevarṣyamāṇāt varṣyamāṇābhyām varṣyamāṇebhyaḥ
Genitivevarṣyamāṇasya varṣyamāṇayoḥ varṣyamāṇānām
Locativevarṣyamāṇe varṣyamāṇayoḥ varṣyamāṇeṣu

Compound varṣyamāṇa -

Adverb -varṣyamāṇam -varṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria