Declension table of ?varṣantī

Deva

FeminineSingularDualPlural
Nominativevarṣantī varṣantyau varṣantyaḥ
Vocativevarṣanti varṣantyau varṣantyaḥ
Accusativevarṣantīm varṣantyau varṣantīḥ
Instrumentalvarṣantyā varṣantībhyām varṣantībhiḥ
Dativevarṣantyai varṣantībhyām varṣantībhyaḥ
Ablativevarṣantyāḥ varṣantībhyām varṣantībhyaḥ
Genitivevarṣantyāḥ varṣantyoḥ varṣantīnām
Locativevarṣantyām varṣantyoḥ varṣantīṣu

Compound varṣanti - varṣantī -

Adverb -varṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria