Declension table of ?varṣitavat

Deva

MasculineSingularDualPlural
Nominativevarṣitavān varṣitavantau varṣitavantaḥ
Vocativevarṣitavan varṣitavantau varṣitavantaḥ
Accusativevarṣitavantam varṣitavantau varṣitavataḥ
Instrumentalvarṣitavatā varṣitavadbhyām varṣitavadbhiḥ
Dativevarṣitavate varṣitavadbhyām varṣitavadbhyaḥ
Ablativevarṣitavataḥ varṣitavadbhyām varṣitavadbhyaḥ
Genitivevarṣitavataḥ varṣitavatoḥ varṣitavatām
Locativevarṣitavati varṣitavatoḥ varṣitavatsu

Compound varṣitavat -

Adverb -varṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria