Declension table of ?vavṛṣvas

Deva

NeuterSingularDualPlural
Nominativevavṛṣvat vavṛṣuṣī vavṛṣvāṃsi
Vocativevavṛṣvat vavṛṣuṣī vavṛṣvāṃsi
Accusativevavṛṣvat vavṛṣuṣī vavṛṣvāṃsi
Instrumentalvavṛṣuṣā vavṛṣvadbhyām vavṛṣvadbhiḥ
Dativevavṛṣuṣe vavṛṣvadbhyām vavṛṣvadbhyaḥ
Ablativevavṛṣuṣaḥ vavṛṣvadbhyām vavṛṣvadbhyaḥ
Genitivevavṛṣuṣaḥ vavṛṣuṣoḥ vavṛṣuṣām
Locativevavṛṣuṣi vavṛṣuṣoḥ vavṛṣvatsu

Compound vavṛṣvat -

Adverb -vavṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria