Declension table of ?varṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativevarṣayamāṇaḥ varṣayamāṇau varṣayamāṇāḥ
Vocativevarṣayamāṇa varṣayamāṇau varṣayamāṇāḥ
Accusativevarṣayamāṇam varṣayamāṇau varṣayamāṇān
Instrumentalvarṣayamāṇena varṣayamāṇābhyām varṣayamāṇaiḥ varṣayamāṇebhiḥ
Dativevarṣayamāṇāya varṣayamāṇābhyām varṣayamāṇebhyaḥ
Ablativevarṣayamāṇāt varṣayamāṇābhyām varṣayamāṇebhyaḥ
Genitivevarṣayamāṇasya varṣayamāṇayoḥ varṣayamāṇānām
Locativevarṣayamāṇe varṣayamāṇayoḥ varṣayamāṇeṣu

Compound varṣayamāṇa -

Adverb -varṣayamāṇam -varṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria