Declension table of ?varṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativevarṣayiṣyat varṣayiṣyantī varṣayiṣyatī varṣayiṣyanti
Vocativevarṣayiṣyat varṣayiṣyantī varṣayiṣyatī varṣayiṣyanti
Accusativevarṣayiṣyat varṣayiṣyantī varṣayiṣyatī varṣayiṣyanti
Instrumentalvarṣayiṣyatā varṣayiṣyadbhyām varṣayiṣyadbhiḥ
Dativevarṣayiṣyate varṣayiṣyadbhyām varṣayiṣyadbhyaḥ
Ablativevarṣayiṣyataḥ varṣayiṣyadbhyām varṣayiṣyadbhyaḥ
Genitivevarṣayiṣyataḥ varṣayiṣyatoḥ varṣayiṣyatām
Locativevarṣayiṣyati varṣayiṣyatoḥ varṣayiṣyatsu

Adverb -varṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria