Declension table of ?varṣiṣyat

Deva

NeuterSingularDualPlural
Nominativevarṣiṣyat varṣiṣyantī varṣiṣyatī varṣiṣyanti
Vocativevarṣiṣyat varṣiṣyantī varṣiṣyatī varṣiṣyanti
Accusativevarṣiṣyat varṣiṣyantī varṣiṣyatī varṣiṣyanti
Instrumentalvarṣiṣyatā varṣiṣyadbhyām varṣiṣyadbhiḥ
Dativevarṣiṣyate varṣiṣyadbhyām varṣiṣyadbhyaḥ
Ablativevarṣiṣyataḥ varṣiṣyadbhyām varṣiṣyadbhyaḥ
Genitivevarṣiṣyataḥ varṣiṣyatoḥ varṣiṣyatām
Locativevarṣiṣyati varṣiṣyatoḥ varṣiṣyatsu

Adverb -varṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria