तिङन्तावली वृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्षति वर्षतः वर्षन्ति
मध्यमवर्षसि वर्षथः वर्षथ
उत्तमवर्षामि वर्षावः वर्षामः


कर्मणिएकद्विबहु
प्रथमवृष्यते वृष्येते वृष्यन्ते
मध्यमवृष्यसे वृष्येथे वृष्यध्वे
उत्तमवृष्ये वृष्यावहे वृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्षत् अवर्षताम् अवर्षन्
मध्यमअवर्षः अवर्षतम् अवर्षत
उत्तमअवर्षम् अवर्षाव अवर्षाम


कर्मणिएकद्विबहु
प्रथमअवृष्यत अवृष्येताम् अवृष्यन्त
मध्यमअवृष्यथाः अवृष्येथाम् अवृष्यध्वम्
उत्तमअवृष्ये अवृष्यावहि अवृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्षेत् वर्षेताम् वर्षेयुः
मध्यमवर्षेः वर्षेतम् वर्षेत
उत्तमवर्षेयम् वर्षेव वर्षेम


कर्मणिएकद्विबहु
प्रथमवृष्येत वृष्येयाताम् वृष्येरन्
मध्यमवृष्येथाः वृष्येयाथाम् वृष्येध्वम्
उत्तमवृष्येय वृष्येवहि वृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्षतु वर्षताम् वर्षन्तु
मध्यमवर्ष वर्षतम् वर्षत
उत्तमवर्षाणि वर्षाव वर्षाम


कर्मणिएकद्विबहु
प्रथमवृष्यताम् वृष्येताम् वृष्यन्ताम्
मध्यमवृष्यस्व वृष्येथाम् वृष्यध्वम्
उत्तमवृष्यै वृष्यावहै वृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्षिष्यति वर्षिष्यतः वर्षिष्यन्ति
मध्यमवर्षिष्यसि वर्षिष्यथः वर्षिष्यथ
उत्तमवर्षिष्यामि वर्षिष्यावः वर्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्षिता वर्षितारौ वर्षितारः
मध्यमवर्षितासि वर्षितास्थः वर्षितास्थ
उत्तमवर्षितास्मि वर्षितास्वः वर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्ष ववृषतुः ववृषुः
मध्यमववर्षिथ ववृषथुः ववृष
उत्तमववर्ष ववृषिव ववृषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृष्यात् वृष्यास्ताम् वृष्यासुः
मध्यमवृष्याः वृष्यास्तम् वृष्यास्त
उत्तमवृष्यासम् वृष्यास्व वृष्यास्म

कृदन्त

क्त
वृष्ट m. n. वृष्टा f.

क्तवतु
वृष्टवत् m. n. वृष्टवती f.

शतृ
वर्षत् m. n. वर्षन्ती f.

शानच् कर्मणि
वृष्यमाण m. n. वृष्यमाणा f.

लुडादेश पर
वर्षिष्यत् m. n. वर्षिष्यन्ती f.

तव्य
वर्षितव्य m. n. वर्षितव्या f.

यत्
वृष्य m. n. वृष्या f.

अनीयर्
वर्षणीय m. n. वर्षणीया f.

यत्
वर्ष्य m. n. वर्ष्या f.

लिडादेश पर
ववृष्वस् m. n. ववृषुषी f.

अव्यय

तुमुन्
वर्षितुम्

क्त्वा
वृष्ट्वा

क्त्वा
वर्षित्वा

ल्यप्
॰वृष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्षयति वर्षयतः वर्षयन्ति
मध्यमवर्षयसि वर्षयथः वर्षयथ
उत्तमवर्षयामि वर्षयावः वर्षयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्षयते वर्षयेते वर्षयन्ते
मध्यमवर्षयसे वर्षयेथे वर्षयध्वे
उत्तमवर्षये वर्षयावहे वर्षयामहे


कर्मणिएकद्विबहु
प्रथमवर्ष्यते वर्ष्येते वर्ष्यन्ते
मध्यमवर्ष्यसे वर्ष्येथे वर्ष्यध्वे
उत्तमवर्ष्ये वर्ष्यावहे वर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्षयत् अवर्षयताम् अवर्षयन्
मध्यमअवर्षयः अवर्षयतम् अवर्षयत
उत्तमअवर्षयम् अवर्षयाव अवर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्षयत अवर्षयेताम् अवर्षयन्त
मध्यमअवर्षयथाः अवर्षयेथाम् अवर्षयध्वम्
उत्तमअवर्षये अवर्षयावहि अवर्षयामहि


कर्मणिएकद्विबहु
प्रथमअवर्ष्यत अवर्ष्येताम् अवर्ष्यन्त
मध्यमअवर्ष्यथाः अवर्ष्येथाम् अवर्ष्यध्वम्
उत्तमअवर्ष्ये अवर्ष्यावहि अवर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्षयेत् वर्षयेताम् वर्षयेयुः
मध्यमवर्षयेः वर्षयेतम् वर्षयेत
उत्तमवर्षयेयम् वर्षयेव वर्षयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्षयेत वर्षयेयाताम् वर्षयेरन्
मध्यमवर्षयेथाः वर्षयेयाथाम् वर्षयेध्वम्
उत्तमवर्षयेय वर्षयेवहि वर्षयेमहि


कर्मणिएकद्विबहु
प्रथमवर्ष्येत वर्ष्येयाताम् वर्ष्येरन्
मध्यमवर्ष्येथाः वर्ष्येयाथाम् वर्ष्येध्वम्
उत्तमवर्ष्येय वर्ष्येवहि वर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्षयतु वर्षयताम् वर्षयन्तु
मध्यमवर्षय वर्षयतम् वर्षयत
उत्तमवर्षयाणि वर्षयाव वर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्षयताम् वर्षयेताम् वर्षयन्ताम्
मध्यमवर्षयस्व वर्षयेथाम् वर्षयध्वम्
उत्तमवर्षयै वर्षयावहै वर्षयामहै


कर्मणिएकद्विबहु
प्रथमवर्ष्यताम् वर्ष्येताम् वर्ष्यन्ताम्
मध्यमवर्ष्यस्व वर्ष्येथाम् वर्ष्यध्वम्
उत्तमवर्ष्यै वर्ष्यावहै वर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्षयिष्यति वर्षयिष्यतः वर्षयिष्यन्ति
मध्यमवर्षयिष्यसि वर्षयिष्यथः वर्षयिष्यथ
उत्तमवर्षयिष्यामि वर्षयिष्यावः वर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्षयिष्यते वर्षयिष्येते वर्षयिष्यन्ते
मध्यमवर्षयिष्यसे वर्षयिष्येथे वर्षयिष्यध्वे
उत्तमवर्षयिष्ये वर्षयिष्यावहे वर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्षयिता वर्षयितारौ वर्षयितारः
मध्यमवर्षयितासि वर्षयितास्थः वर्षयितास्थ
उत्तमवर्षयितास्मि वर्षयितास्वः वर्षयितास्मः

कृदन्त

क्त
वर्षित m. n. वर्षिता f.

क्तवतु
वर्षितवत् m. n. वर्षितवती f.

शतृ
वर्षयत् m. n. वर्षयन्ती f.

शानच्
वर्षयमाण m. n. वर्षयमाणा f.

शानच् कर्मणि
वर्ष्यमाण m. n. वर्ष्यमाणा f.

लुडादेश पर
वर्षयिष्यत् m. n. वर्षयिष्यन्ती f.

लुडादेश आत्म
वर्षयिष्यमाण m. n. वर्षयिष्यमाणा f.

यत्
वर्ष्य m. n. वर्ष्या f.

अनीयर्
वर्षणीय m. n. वर्षणीया f.

तव्य
वर्षयितव्य m. n. वर्षयितव्या f.

अव्यय

तुमुन्
वर्षयितुम्

क्त्वा
वर्षयित्वा

ल्यप्
॰वर्ष्य

लिट्
वर्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria