Declension table of ?varṣayitavya

Deva

NeuterSingularDualPlural
Nominativevarṣayitavyam varṣayitavye varṣayitavyāni
Vocativevarṣayitavya varṣayitavye varṣayitavyāni
Accusativevarṣayitavyam varṣayitavye varṣayitavyāni
Instrumentalvarṣayitavyena varṣayitavyābhyām varṣayitavyaiḥ
Dativevarṣayitavyāya varṣayitavyābhyām varṣayitavyebhyaḥ
Ablativevarṣayitavyāt varṣayitavyābhyām varṣayitavyebhyaḥ
Genitivevarṣayitavyasya varṣayitavyayoḥ varṣayitavyānām
Locativevarṣayitavye varṣayitavyayoḥ varṣayitavyeṣu

Compound varṣayitavya -

Adverb -varṣayitavyam -varṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria