Declension table of ?varṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevarṣaṇīyam varṣaṇīye varṣaṇīyāni
Vocativevarṣaṇīya varṣaṇīye varṣaṇīyāni
Accusativevarṣaṇīyam varṣaṇīye varṣaṇīyāni
Instrumentalvarṣaṇīyena varṣaṇīyābhyām varṣaṇīyaiḥ
Dativevarṣaṇīyāya varṣaṇīyābhyām varṣaṇīyebhyaḥ
Ablativevarṣaṇīyāt varṣaṇīyābhyām varṣaṇīyebhyaḥ
Genitivevarṣaṇīyasya varṣaṇīyayoḥ varṣaṇīyānām
Locativevarṣaṇīye varṣaṇīyayoḥ varṣaṇīyeṣu

Compound varṣaṇīya -

Adverb -varṣaṇīyam -varṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria