Declension table of ?varṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarṣayiṣyamāṇā varṣayiṣyamāṇe varṣayiṣyamāṇāḥ
Vocativevarṣayiṣyamāṇe varṣayiṣyamāṇe varṣayiṣyamāṇāḥ
Accusativevarṣayiṣyamāṇām varṣayiṣyamāṇe varṣayiṣyamāṇāḥ
Instrumentalvarṣayiṣyamāṇayā varṣayiṣyamāṇābhyām varṣayiṣyamāṇābhiḥ
Dativevarṣayiṣyamāṇāyai varṣayiṣyamāṇābhyām varṣayiṣyamāṇābhyaḥ
Ablativevarṣayiṣyamāṇāyāḥ varṣayiṣyamāṇābhyām varṣayiṣyamāṇābhyaḥ
Genitivevarṣayiṣyamāṇāyāḥ varṣayiṣyamāṇayoḥ varṣayiṣyamāṇānām
Locativevarṣayiṣyamāṇāyām varṣayiṣyamāṇayoḥ varṣayiṣyamāṇāsu

Adverb -varṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria