Declension table of ?vṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣyamāṇaḥ vṛṣyamāṇau vṛṣyamāṇāḥ
Vocativevṛṣyamāṇa vṛṣyamāṇau vṛṣyamāṇāḥ
Accusativevṛṣyamāṇam vṛṣyamāṇau vṛṣyamāṇān
Instrumentalvṛṣyamāṇena vṛṣyamāṇābhyām vṛṣyamāṇaiḥ vṛṣyamāṇebhiḥ
Dativevṛṣyamāṇāya vṛṣyamāṇābhyām vṛṣyamāṇebhyaḥ
Ablativevṛṣyamāṇāt vṛṣyamāṇābhyām vṛṣyamāṇebhyaḥ
Genitivevṛṣyamāṇasya vṛṣyamāṇayoḥ vṛṣyamāṇānām
Locativevṛṣyamāṇe vṛṣyamāṇayoḥ vṛṣyamāṇeṣu

Compound vṛṣyamāṇa -

Adverb -vṛṣyamāṇam -vṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria