Declension table of ?varṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarṣyamāṇā varṣyamāṇe varṣyamāṇāḥ
Vocativevarṣyamāṇe varṣyamāṇe varṣyamāṇāḥ
Accusativevarṣyamāṇām varṣyamāṇe varṣyamāṇāḥ
Instrumentalvarṣyamāṇayā varṣyamāṇābhyām varṣyamāṇābhiḥ
Dativevarṣyamāṇāyai varṣyamāṇābhyām varṣyamāṇābhyaḥ
Ablativevarṣyamāṇāyāḥ varṣyamāṇābhyām varṣyamāṇābhyaḥ
Genitivevarṣyamāṇāyāḥ varṣyamāṇayoḥ varṣyamāṇānām
Locativevarṣyamāṇāyām varṣyamāṇayoḥ varṣyamāṇāsu

Adverb -varṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria