Declension table of ?varṣayitavya

Deva

MasculineSingularDualPlural
Nominativevarṣayitavyaḥ varṣayitavyau varṣayitavyāḥ
Vocativevarṣayitavya varṣayitavyau varṣayitavyāḥ
Accusativevarṣayitavyam varṣayitavyau varṣayitavyān
Instrumentalvarṣayitavyena varṣayitavyābhyām varṣayitavyaiḥ varṣayitavyebhiḥ
Dativevarṣayitavyāya varṣayitavyābhyām varṣayitavyebhyaḥ
Ablativevarṣayitavyāt varṣayitavyābhyām varṣayitavyebhyaḥ
Genitivevarṣayitavyasya varṣayitavyayoḥ varṣayitavyānām
Locativevarṣayitavye varṣayitavyayoḥ varṣayitavyeṣu

Compound varṣayitavya -

Adverb -varṣayitavyam -varṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria