Declension table of ?varṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativevarṣayiṣyan varṣayiṣyantau varṣayiṣyantaḥ
Vocativevarṣayiṣyan varṣayiṣyantau varṣayiṣyantaḥ
Accusativevarṣayiṣyantam varṣayiṣyantau varṣayiṣyataḥ
Instrumentalvarṣayiṣyatā varṣayiṣyadbhyām varṣayiṣyadbhiḥ
Dativevarṣayiṣyate varṣayiṣyadbhyām varṣayiṣyadbhyaḥ
Ablativevarṣayiṣyataḥ varṣayiṣyadbhyām varṣayiṣyadbhyaḥ
Genitivevarṣayiṣyataḥ varṣayiṣyatoḥ varṣayiṣyatām
Locativevarṣayiṣyati varṣayiṣyatoḥ varṣayiṣyatsu

Compound varṣayiṣyat -

Adverb -varṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria