Declension table of ?varṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarṣyamāṇam varṣyamāṇe varṣyamāṇāni
Vocativevarṣyamāṇa varṣyamāṇe varṣyamāṇāni
Accusativevarṣyamāṇam varṣyamāṇe varṣyamāṇāni
Instrumentalvarṣyamāṇena varṣyamāṇābhyām varṣyamāṇaiḥ
Dativevarṣyamāṇāya varṣyamāṇābhyām varṣyamāṇebhyaḥ
Ablativevarṣyamāṇāt varṣyamāṇābhyām varṣyamāṇebhyaḥ
Genitivevarṣyamāṇasya varṣyamāṇayoḥ varṣyamāṇānām
Locativevarṣyamāṇe varṣyamāṇayoḥ varṣyamāṇeṣu

Compound varṣyamāṇa -

Adverb -varṣyamāṇam -varṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria