Declension table of ?vṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevṛṣyamāṇā vṛṣyamāṇe vṛṣyamāṇāḥ
Vocativevṛṣyamāṇe vṛṣyamāṇe vṛṣyamāṇāḥ
Accusativevṛṣyamāṇām vṛṣyamāṇe vṛṣyamāṇāḥ
Instrumentalvṛṣyamāṇayā vṛṣyamāṇābhyām vṛṣyamāṇābhiḥ
Dativevṛṣyamāṇāyai vṛṣyamāṇābhyām vṛṣyamāṇābhyaḥ
Ablativevṛṣyamāṇāyāḥ vṛṣyamāṇābhyām vṛṣyamāṇābhyaḥ
Genitivevṛṣyamāṇāyāḥ vṛṣyamāṇayoḥ vṛṣyamāṇānām
Locativevṛṣyamāṇāyām vṛṣyamāṇayoḥ vṛṣyamāṇāsu

Adverb -vṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria