Declension table of ?varṣitavat

Deva

NeuterSingularDualPlural
Nominativevarṣitavat varṣitavantī varṣitavatī varṣitavanti
Vocativevarṣitavat varṣitavantī varṣitavatī varṣitavanti
Accusativevarṣitavat varṣitavantī varṣitavatī varṣitavanti
Instrumentalvarṣitavatā varṣitavadbhyām varṣitavadbhiḥ
Dativevarṣitavate varṣitavadbhyām varṣitavadbhyaḥ
Ablativevarṣitavataḥ varṣitavadbhyām varṣitavadbhyaḥ
Genitivevarṣitavataḥ varṣitavatoḥ varṣitavatām
Locativevarṣitavati varṣitavatoḥ varṣitavatsu

Adverb -varṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria